प्रवृद्धि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्धि¦ f. (-द्धिः)
1. Increase, growth.
2. Prosperity, preferment, promotion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्धिः [pravṛddhiḥ], f.

Increase, growth; श्मश्रुप्रवृद्धिः R.13.71; प्रवृद्धौ हीयते चन्द्रः 17.71.

Rise, prosperity, preferment, promotion, elevation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवृद्धि/ प्र-वृद्धि f. growth , increase Var. Ka1lid. Ra1jat.

प्रवृद्धि/ प्र-वृद्धि f. rising , rise( अर्घस्य, " of price ") Var.

प्रवृद्धि/ प्र-वृद्धि f. prosperity , increasing welfare , rising in rank or reputation ib. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=प्रवृद्धि&oldid=502657" इत्यस्माद् प्रतिप्राप्तम्