प्रवेणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणिः, स्त्री, (प्रकर्षेण वीयते इति । प्र + वी गतौ + “वीज्याज्वरिभ्यो निः ।” उणा० ४ । ४८ । इति निः । णत्वम् । यद्वा, प्रवेणति सौन्दर्य्यं प्राप्नो- तीति । प्र + वेण गतौ + इन् ।) कुथः । वेणी । इति मेदिनी । णे, ६३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणि स्त्री।

गजपृष्टवर्ती_चित्रकम्बलः

समानार्थक:प्रवेणि,आस्तरण,वर्ण,परिस्तोम,कुथ

2।8।42।2।1

दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे। प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः॥

सम्बन्धि1 : हस्तिः

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणि(णी)¦ स्त्री प्र + वेण--इन् वा ङीप्।

१ गजस्कन्धस्थेकूथेचित्रकम्बले

२ वेण्यां जलादिप्रवाहे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणि¦ f. (-णिः)
1. The hair twisted, and undecorated, as worn by wo- men in the absence of their husbands.
2. An elephant's housings.
3. The current of a river. E. प्र before, वेल् to go, aff. इण्; also with ङीप् added, प्रवेणी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणिः [pravēṇiḥ] णी [ṇī], णी f.

A braid of hair (in general); हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये R.15.3.

The hair twisted and unadorned (worn by wives in the absence of their husbands).

The housings of an elephant.

A piece of coloured woollen cloth; Mb.15.27.13.

The current or stream (of a river).

"https://sa.wiktionary.org/w/index.php?title=प्रवेणि&oldid=357529" इत्यस्माद् प्रतिप्राप्तम्