प्रवेणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणी, स्त्री, (प्रकर्षेण वीयते इति । प्र + वी गतौ + “वीज्याज्वरिभ्यो निः ।” उणा० ४ । ४८ । इति निः । णत्वम् । कृदिकारादिति पाक्षिको ङीष् ।) वेणी । (यथा, रघौ । १५ । ३० । “तत्र सौधगतः पश्यन् यमुना चक्रवाकिणीम् । हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥”) गजपृष्ठस्थचित्रकम्बलम् । इत्यमरः । २ । ६ । ९८ ॥ (यथा, महाभारते । १५ । २७ । १३ । “अजितानि प्रवेणीश्च स्रुक् स्रुवञ्च महीपतिः । कमण्डलूंश्च स्थालीश्च पिठराणि च भारत ! ॥ नदीविशेषः । यथा, महाभारते । ३ । ८८ । ११ । “प्रवेण्युत्तरमार्गे तु पुण्ये कण्वाश्रमे तथा । तापसानामरण्यानि कीर्त्तितानि यथाश्रुति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणी स्त्री।

रचितकेशः

समानार्थक:वेणि,प्रवेणी

2।6।98।1।2

वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे। पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे॥

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणी¦ f. (-णी)
1. Un-ornamented hair.
2. An elephant's housing, &c. E. See the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेणी/ प्र-वेणी f. a braid of hair worn by widows and by wives in the absence of their husbands R. ( णिL. )

प्रवेणी/ प्र-वेणी f. a piece of coloured woollen cloth (used instead of a saddle) MBh. ( णिL. , also " the housings of an elephant ")

प्रवेणी/ प्र-वेणी f. N. of a river MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Praveṇī : f.: Name of a river.

Situated in the south (dakṣiṇasyām) 3. 86. 1; to its north are forests of ascetics (praveṇyuttarapārśve tu…tāpasānām araṇyāni) 3. 86. 8; listed by Mārkaṇḍeya among the rivers which are known as mothers of the fire-hearths, i. e. on whose banks sacrifices were performed (dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 24 (for Nī. see Kapilā ).


_______________________________
*2nd word in right half of page p391_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Praveṇī : f.: Name of a river.

Situated in the south (dakṣiṇasyām) 3. 86. 1; to its north are forests of ascetics (praveṇyuttarapārśve tu…tāpasānām araṇyāni) 3. 86. 8; listed by Mārkaṇḍeya among the rivers which are known as mothers of the fire-hearths, i. e. on whose banks sacrifices were performed (dhiṣṇyānāṁ mātaro yāḥ prakīrtitāḥ) 3. 212. 24 (for Nī. see Kapilā ).


_______________________________
*2nd word in right half of page p391_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रवेणी&oldid=502662" इत्यस्माद् प्रतिप्राप्तम्