सामग्री पर जाएँ

प्रवेशक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशक¦ त्रि॰ प्रविशति प्र + विश--ण्वुल्।

१ मध्ये गन्तरिसा॰ द॰ उक्तं अर्थाक्षेपके

२ मुखाङ्कभेदे
“अर्थोपक्षेपकाःपञ्च विष्कम्भकप्रवेशकौ” इत्युपक्रमे
“प्रवेशकोऽनुदा-त्तोक्त्या नीचपात्रावयाजितः। अङ्कद्वयान्तर्विज्ञेयः शेषंविष्कम्यके यथा”। अङ्कद्वयान्तरित्युक्तेः प्रथमाङ्के चर-माङ्के ष्वांस्य प्रतिषेधः। यथा वेण्यामश्वत्थामाङ्के राक्षे-समिथुनप्रयोजितः” एवमन्यत्रापि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशक¦ mfn. (-कः-का-कं) Who or what enters. m. (-कः)
1. An inferior actor who announces the enterance of the principal characters, or an interlude acted by inferior characters for the sake of making known to the audience events which are not represented on the stage and a knowledge of which is necessary for the understanding of what follows, proiled that it can never occur in the begin- ning of the first act or at the end of the last.
2. An entry. E. प्र before, विश् to enter, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशकः [pravēśakḥ], 'The introducer', an interlude acted by inferior characters (such as servants, buffoon &c.) for the purpose of acquainting the audience with events not represented on the stage, but a knowledge of which is essential for the proper understanding of what follows; (like the Viṣkambhaka it connects the story of the drama and the subdivisions of the plot, by briefly referring to what has occurred in the intervals of the acts, or what is likely to happen at the end; it never occurs at the beginning of the first act or at the end of the last). S. D. thus defines it: प्रवेशको$नु- दात्तोक्त्या नीचपात्रप्रयोजितः । अङ्कद्वयान्तर्विज्ञेयः शेषं विष्कम्भके यथा ॥ 39; see विष्कम्भक; cf. Ve.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशक/ प्र- ifc. = वेशentering , entrance Katha1s.

प्रवेशक/ प्र- m. a kind of interlude (acted by some of the subordinate characters for the making known of what is supposed to have occurred between the acts or the introducing of what is about to follow) Ka1lid. Ratna7v. Das3ar. Sa1h. etc. (See. विष्कम्भकand IW. 473 )

प्रवेशक/ प्र- m. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=प्रवेशक&oldid=502666" इत्यस्माद् प्रतिप्राप्तम्