प्रवेशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशनम्, क्ली, (प्रविश्यतेऽनेनेति । प्र + विश् + करणे ल्युट् ।) सिंहद्वारम् । इति हेमचन्द्रः । ४ । ५९ ॥ (प्र + विश् + भावे ल्युट् ।) प्रवेशः । (यथा, हरिवंशे । १७४ । ११२ । “तव योगप्रभावेन शक्यं तत्र प्रवेशनम् । किं मे बहुविलापेन श्रूयतां सखि ! कारणम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशन¦ न॰ प्रविश्यतेऽनेन प्र + विश--करणे ल्युट्।

१ प्रधान-द्वारे

२ सिंहद्वारे च। भावे ल्युट्।

३ प्रवेशे हेमच॰। प्र + विश + णिच्--ल्युट्।

४ प्रवेशसम्पादने। प्रवेशनं प्रयी-जनमस्य छ। प्रयेशनीय प्रवंशनसाधने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशन¦ n. (-नं)
1. The entrance to a house, the pricipal door or gate.
2. Entering, penetrating.
3. Introducing, leading into.
4. Sexual in- tercourse. E. प्र before, विश् to enter, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशनम् [pravēśanam], 1 Entrance, penetration, going into.

Introducing, leading to, conducting.

An entrance to the main door of a house, gate.

Sexual intercourse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रवेशन/ प्र- n. entering , entrance or penetration into( loc. gen. or comp. ) Ka1tyS3r. Ya1jn5. MBh. etc.

प्रवेशन/ प्र- n. sexual intercourse Pa1rGr2.

प्रवेशन/ प्र- n. a principal door or gate L.

प्रवेशन/ प्र- n. conducting or leading into( loc. ) , introduction Ka1tyS3r. MBh. etc.

प्रवेशन/ प्र- n. driving home (cattle) Gobh.

"https://sa.wiktionary.org/w/index.php?title=प्रवेशन&oldid=502667" इत्यस्माद् प्रतिप्राप्तम्