प्रव्रज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्रज् [pravraj], 1 P.

To go into exile.

To renounce all worldly attachments, enter on the fourth stage in life,i. e. to become a Saṁnyāsin; आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् Ms.6.38;8.363. -Caus.

To banish, send into exile.

To compel to become a monk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रव्रज्/ प्र- P. -व्रजति, to go forth , proceed , depart from( abl. ) , set out for , go to( acc. loc. or dat. ) S3Br. Up. Gr2S3rS. MBh. etc. ; to leave home and wander forth as an ascetic mendicant S3rS. Mn. MBh. etc. ; (with जैनs) to become a monk HParis3. : Caus. -व्राजयति( w.r. -व्रज्) , to send into exile , banish from( abl. ) MBh. R. etc. ; to compel any one to wander forth as an ascetic mendicant or to become a monk MBh. HParis3.

"https://sa.wiktionary.org/w/index.php?title=प्रव्रज्&oldid=357888" इत्यस्माद् प्रतिप्राप्तम्