प्रशंसक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंसक [praśaṃsaka] प्रशंसिन् [praśaṃsin], प्रशंसिन् Praising, laudatory, eulogistic. -m. A panegyrist.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंसक/ प्र- mfn. ( ifc. )praising , commending MBh. R. HYog.

"https://sa.wiktionary.org/w/index.php?title=प्रशंसक&oldid=358018" इत्यस्माद् प्रतिप्राप्तम्