प्रशंसा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंसा, स्त्री, (प्र + शन्स + भावे अः । स्त्रियां टाप् ।) प्रशंसनम् । तत्पर्य्यायः । वर्णना २ ईडा ३ स्तवः ४ स्तोत्रम् ५ स्तुतिः ६ नुतिः ७ श्लाघा ८ अर्थवादः ९ । इति हेमचन्द्रः । २ । १८४ ॥ (यथा, मनुः । १० । १२७ । “धर्म्मेप्सवस्तु धर्म्मज्ञाः सतां वृत्तिमनुष्ठिताः । मन्त्रवर्ज्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥”) आत्मप्रशंसानिषेधो यथा, -- “न चात्मानं प्रशंसेद्वा परनिन्दाञ्च वर्जयेत् । वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्ज्जयेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंसा¦ स्त्री प्र + शन्स--भावे अ। गुणाविव्कारेण स्तुतौ हेम॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंसा¦ f. (-सा)
1. Praise, applause, flattery, commendation.
2. Fame, re- putation, glory.
3. Description, as in अप्रस्तूतप्रशंसा E. प्र especially शण्स, to praise, affs. अङ् and टाप्; the root is also read शण्श, when this word and the analogous derivatives are read प्रशंशा, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंसा [praśaṃsā], 1 Praise, eulogy, panegyric, applause; प्रशंसा- वचनम् 'a complimentary or laudatory remark'.

Description, reference to; as in अप्रस्तुतप्रशंसा q. v.

Glory, fame, reputation. -Comp. -आलापः Applause, acclamation. -उपमा one of the several kinds of उपमा mentioned by Daṇḍin; ब्राह्मणो$प्युद्भवः पद्मश्चन्द्रः शंभुशिरोधृतः । तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ॥ Kāv.2.31. -मुखर a. loudly praising.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंसा/ प्र- f. praise , commendation , fame , glory (with Buddhists one of the 8 worldly conditions Dharmas. 61 ) S3Br. etc. (See. अप्रस्तुत-प्, स्त्री-प्; w.r. शंशा)

"https://sa.wiktionary.org/w/index.php?title=प्रशंसा&oldid=502687" इत्यस्माद् प्रतिप्राप्तम्