प्रशंस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंस् [praśaṃs], 1 P.

To praise, extol, approve, speak approvingly of, commend; हरिणा युवतिः प्रशशंसे Gīt.1; यच्च वाचा प्रशस्यते Ms.5.127; प्राशंसीत्तं निशाचरः Bk.15.65; R.5.25;17.36.

To esteem, value.

To declare.

To foretell, prophesy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशंस्/ प्र- P. A1. -शंसति, ते, (irreg. Pot. -शंसीयात्Ca1n2. ) , to proclaim , declare , praise , laud , extol RV. etc. ; to urge on , stimulate RV. i , 84 , 19 ; to approve , esteem , value (with न, to disapprove , blame) MBh. Ka1v. etc. ; to foretell , prophesy Ca1n2.

"https://sa.wiktionary.org/w/index.php?title=प्रशंस्&oldid=502690" इत्यस्माद् प्रतिप्राप्तम्