प्रशस्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशस्तम्, त्रि, (प्रशस्यते स्मेति । प्र + शन्स + क्तः ।) क्षेमम् । इति शब्दरत्नावली ॥ प्रशं- सनीयम् । अतिश्रेष्ठम् । इति मतल्लिकादि- शब्दटीकायां भरतः ॥ (यथा, रघुः । ५ । २५ । “स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशस्त¦ त्रि॰ प्र + शन्स--क्त।

१ प्रशंसनीये

२ श्रेष्ठे

३ क्षेमे च शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशस्त¦ mfn. (-स्तः-स्ता-स्तं)
1. Happy, well, right.
2. Good, excellent, best.
3. Praised, extolled. E. प्र before, शण्स to praise or commend, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशस्त [praśasta], p. p.

Praised, lauded, commended, eulogised.

Praiseworthy, commendable.

Best, excellent

Blessed, happy, auspicious. -Comp. -अद्रिः N. of a mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशस्त mfn. praised , commended , considered fit or good , happy , auspicious (as stars , days etc. ) RV. A1s3vGr2. Mn. MBh. etc.

प्रशस्त mfn. better , more excellent Gaut.

प्रशस्त mfn. best A1past.

प्रशस्त mfn. consecrated (as water) Var.

प्रशस्त m. N. of a man Katha1s.

प्रशस्त m. of a poet Cat.

प्रशस्त/ प्र-शस्त etc. See. प्र-शंस्.

प्रशस्त/ प्र- A1pS3r.

"https://sa.wiktionary.org/w/index.php?title=प्रशस्त&oldid=502698" इत्यस्माद् प्रतिप्राप्तम्