प्रशान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशान्तः, त्रि, (प्रकर्षेण शान्तः ।) प्रकृष्टशमता- विशिष्टः । यथा, -- “प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥” इति मार्कण्डेयपुराणे । ८१ । ९ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशान्त¦ mfn. (-न्तः-न्ता-न्त)
1. Calmed, clam, tranquillised.
2. Ceased, dis- continued, (as active effort.)
3. Ended.
4. Relieved. E. प्र before, शम् to be calm, क्त aff. [Page497-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशान्त [praśānta], p. p.

Calmed, tranquillized, composed; जितात्मनः प्रशान्तस्य परमात्मा समाहितः Bg.6.7.

Calm. serene, quiet, sedate, still; अहो प्रशान्तरमणीयतोद्यानस्य.

Tamed, subdued, quelled.

Ended, ceased, over; तत् सर्वमेकपद एव मम प्रशान्तम् Māl.9.36; प्रशान्तमस्त्रम् U.6. 'ceased to work or withdrawn'.

Dead, deceased; (see शम् with प्र).

Allayed, removed; त्यक्त्वा भयं सर्प इव प्रशान्तः Rām.7.69.39. -Comp. -आत्मन् a. composed in mind, peaceful, calm. -ऊर्ज a. weakened, enervated, prostrated. -काम a. content. -चित्त a. calm.-चेष्ट a. resting, ceased to work. -बाध a. having all obstacles or calamities removed; प्रशान्तबाधं दिशतो$भिरक्षया Ki.1.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशान्त/ प्र- mfn. tranquillized , calm , quiet , composed , indifferent Up. Mn. MBh. etc.

प्रशान्त/ प्र- mfn. (in augury) auspicious , boni ominis Var.

प्रशान्त/ प्र- mfn. extinguished , ceased , allayed , removed , destroyed , dead MBh. Ka1v. etc.

प्रशान्त/ प्र-शान्त etc. See. under प्र-शम्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Agni Pracetas. Br. II. १२. २९.

"https://sa.wiktionary.org/w/index.php?title=प्रशान्त&oldid=502706" इत्यस्माद् प्रतिप्राप्तम्