प्रशासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशासन¦ न॰ प्र + शास--भावे ल्युट्। शिष्यादीनामिष्टादि-बोधनाय कर्तव्यतावोधकवाक्योच्चारणे
“क्षात्रस्यैव प्रशा-सनमभूत्” छा॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशासन¦ n. (-नं)
1. Governing, ruling.
2. Enacting. E. प्र before, शास् to rule, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशासनम् [praśāsanam], 1 Governing, ruling; एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत Bṛi. Up.3.8.9.

Enjoining, exacting.

Government.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशासन/ प्र- n. guidance , government , rule , dominion RV. S3Br. ChUp. MBh.

प्रशासन/ प्र- n. enjoining , enacting W.

"https://sa.wiktionary.org/w/index.php?title=प्रशासन&oldid=502710" इत्यस्माद् प्रतिप्राप्तम्