प्रशासित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशासित¦ mfn. (-तः-ता-तं)
1. Governed, ruled.
2. Promulgated, enacted. E. प्र before, शास् to rule, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रशासित/ प्र- mfn. governed , administered R.

प्रशासित/ प्र- mfn. enjoined , enacted W.

"https://sa.wiktionary.org/w/index.php?title=प्रशासित&oldid=502711" इत्यस्माद् प्रतिप्राप्तम्