प्रश्नः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्नः, पुं, (प्रच्छनमिति । प्रच्छ + “यजयाच- यतेति ।” ३ । ३ । ९० । इति नङ् । “च्छ्वोः शूडिति ।” ६ । ४ । १९ । इति शः । “प्रश्ने चेति ।” ३ । २ । ११७ । इति ज्ञापकात् न सम्प्रसारणम् ।) जिज्ञासा । तत्पर्य्यायः । अनु- योगः २ पृच्छा ३ । इत्यमरः । १ । ६ । १० ॥ (यथा, मनुः । १ । ११५ । “साक्षिप्रश्नविधानञ्च धर्म्मं स्त्रीपुंसयोरपि ॥” “पृच्छा तन्त्रात्यथाम्नायं विधिना प्रश्न उच्यते ॥” इति चरके सूत्रस्थाने त्रिंशेऽध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्नः [praśnḥ], [प्रच्छ्-भावे नङ्]

A question, query; an inquiry, interrogation (अविज्ञातप्रवचनं प्रश्न इत्यभिधीयते); अनामयप्रश्न- पूर्वकम् Ś.5 'with an inquiry about (your) well-being or health.'

A judicial inquiry or investigation.

A point at issue, a subject of controversy, controverted or disputed point; इति प्रश्न उपस्थितः.

A problem for solution or calculation; अहं ते प्रश्नं दास्यामि Mk.

Inquiry into the future.

A short section of a work.

Basket-work.

A task or lesson (in Vedic recitation). -Comp. -उपनिषद् f. N. of an Upaniṣad consisting of six questions and six answers. -कथा a story containing a question. -दूतिः, -ती f. a riddle, an enigma. -पूर्वकेन ind. after examination; Hch. -वादिन् a fortune-teller. -विवाकः an arbitrator, umpire.

"https://sa.wiktionary.org/w/index.php?title=प्रश्नः&oldid=502726" इत्यस्माद् प्रतिप्राप्तम्