प्रश्रय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्रयः, पुं, (प्रश्रयणमिति । प्र + श्रि + भावे अच् ।) प्रणयः । इत्यमरः । ३ । २ । २५ ॥ (यथा, कामन्दकीयनीतिसारे । ८ । ८ । “अदीर्घसूत्रताक्षौद्रं प्रश्रयः स्वप्रधानता । प्रकृतिस्फीतता चेति विजिगीषुगुणाः स्मृताः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्रय पुं।

प्रीत्या_प्रार्थनम्

समानार्थक:प्रश्रय,प्रणय

3।2।25।1।3

प्रजनः स्यादुपसरः प्रश्रयप्रणयौ समौ। धीशक्तिर्निष्क्रमोऽस्त्री तु संक्रमो दुर्गसञ्चरः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्रय¦ पु॰ प्र + श्रि--करणे अच्। प्रणये अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्रय¦ m. (-यः)
1. Affection, affectionate regard or solicitation.
2. Res- pect.
3. Courtesy, civility. E. प्र before, श्रि to serve, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्रयः [praśrayḥ] प्रश्रयणम् [praśrayaṇam], प्रश्रयणम् 1 Respect, courtesy, civility, politeness, respectful or courteous behaviour, humility; वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः Ki.11.37; समागतैः प्रश्रय- नम्रमूर्तिभिः Śi.12.33; R.1.7,83; U.6.23; सप्रश्रयम् respectfully, modestly.

Love, affection, regard.

Resort, recourse (आश्रय); कपिकुलैः स्कन्धे कृतप्रश्रयः Pt.2.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रश्रय/ प्र-श्रय etc. See. प्र-श्रि.

प्रश्रय/ प्र-श्रय m. leaning or resting on , resting-place S3a1rn3gP.

प्रश्रय/ प्र-श्रय m. inclining forward i.e. respectful demeanour , modesty , humbleness , affection , respect , civility (personified as a son of धर्मand ह्री) MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--born of Dharma and हृई. भा. IV. 1. ५२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAŚRAYA : A King of the family of Manu. (4th Skandha, Bhāgavata).


_______________________________
*6th word in left half of page 604 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रश्रय&oldid=502736" इत्यस्माद् प्रतिप्राप्तम्