सामग्री पर जाएँ

प्रष्टव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्टव्य¦ mfn. (-व्यः-व्या-व्यं) To be asked. E. प्रच्छ् to ask, तव्य aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्टव्य mfn. to be asked or questioned about( acc. with or without प्रति) Mn. Ya1jn5. MBh. etc.

प्रष्टव्य mfn. to be consulted about( loc. ) , MBh. Ma1rkP.

प्रष्टव्य mfn. to be inquired into S3ak. Ma1rkP.

प्रष्टव्य n. ( impers. )one should ask or inquire about Ma1lav.

प्रष्टव्य तृSee. under प्रश्न.

"https://sa.wiktionary.org/w/index.php?title=प्रष्टव्य&oldid=502743" इत्यस्माद् प्रतिप्राप्तम्