प्रष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्ठः, त्रि, (प्रतिष्ठते अग्रतो गच्छतीति । प्र + स्था + “सुपि स्थः ।” ३ । २ । ४ । इति कः । “प्रष्ठो- ऽग्रगामिनि ।” ८ । ३ । ९२ । इति षत्वम् ।) अग्रगामी । इत्यमरः । २ । ८ । ७२ ॥ (थथा, रघुः । १५ । १० । “आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः । विरराज रथप्रष्ठैर्बालखिल्यैरिवांशुमान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्ठ पुं।

अग्रेसरः

समानार्थक:पुरोग,अग्रेसर,प्रष्ठ,अग्रतःसर,पुरःसर,पुरोगम,पुरोगामिन्

2।8।72।1।3

पुरोगाग्रेसरप्रष्ठाग्रतः सरपुरः सराः। पुरोगमः पुरोगामी मन्दगामी तु मन्थरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्ठ¦ त्रि॰ प्र + स्था क
“प्रष्ठाऽग्रगामिनि” पा॰ षत्वम्।

१ अग्रगामिनि।

२ श्रेष्ठे च अमरः। तस्य पत्नी ङीष्।

२ तत्-पत्न्यां स्त्री। गौरा॰ ङीष्।

३ चण्डकौषधौ स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. A leader, a conductor, one who goes first or be- fore.
2. Prior, preceding.
3. Chief, principal, best. f. (-ष्ठी) The wife of a leader or chief. E. प्र pre-eminent, स्था to stay or be, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्ठ [praṣṭha], a.

Standing or being in front; पुरोगाग्रेसरप्रष्ठाग्रतः- सरपुरस्सराः Ak.; R.15.1; तं पृष्ठतः प्रष्ठमियाय नम्रः Bk.1.24.

Chief, principal, foremost, best; a leader; पुलस्त्यप्रष्ठः Mv.1.3;6.3; Śi.19.3; सर्वनारीगुणैः प्रष्ठाम् Bk.9.84.-Comp. -वाह् m. a young bull being trained for the plough.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रष्ठ/ प्र-ष्ठ mf( ई)n. ( स्था; See. Pa1n2. 8-3 , 92 )standing in front , foremost , principal , best , chief Ragh. Ra1jat.

प्रष्ठ/ प्र-ष्ठ m. a leader , conductor Kuval.

प्रष्ठ/ प्र-ष्ठ m. a species of plant L.

"https://sa.wiktionary.org/w/index.php?title=प्रष्ठ&oldid=502746" इत्यस्माद् प्रतिप्राप्तम्