प्रसक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्तिः, स्त्री, (प्र + सन्ज + भाबे क्तिन् ।) प्रसङ्गः । (यथा, किराते । ५ । ५० । “मा भूवन्नपथहरास्तवेन्द्रियाश्वाः सन्तापे दिशतु शिवः शिवां प्रसक्तिम् ॥”) अनुमितिः । आपत्तिः । इति सव्यभिचार- शिरोमणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्ति¦ स्त्री प्र + सन्ज--मावे क्तिन्।

१ प्रसङ्गे

२ आपत्तौ

३ अ-नुमितौ दीधितिः।

४ व्याप्तौ च
“अतिप्रसक्तिरन्यधर्मत्वे” [Page4495-b+ 38] सा॰ सू॰। अतिव्याप्तिस्तदर्थः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्ति¦ f. (-क्तिः)
1. Union, connection.
2. Adherence or attachment to.
3. Energy, perseverance.
4. Acquiring.
5. Inference, conclusion, deduction.
6. A topic, or subject of conversation. E. प्र before, सन्ज to unite, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्तिः [prasaktiḥ], f.

Attachment, devotion, addiction, devotedness, adherence.

Connection, union, association; अङ्कप्रसक्तिरकलङ्कहृदां क्व तेषाम् Viś. Gunā.53.

Applicability, bearing, application; as in अतिप्रसक्ति (which is = अतिव्याप्ति q. v.).

Energy, perseverance; संतापे दिशतु शिवः शिवां प्रसक्तिम् Ki.5.5.

Conclusion, deduction.

A topic or subject of discourse.

Occurrence of a possibility.

Acquisition, gain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसक्ति/ प्र- f. adherence , attachment , devotion or addiction to , indulgence or perseverance in , occupation with( loc. or comp. ) Mn. Kir. Katha1s. (See. अ-प्रस्and अति-प्रस्)

प्रसक्ति/ प्र- f. occurrence , practicability( तिम्प्रया, " to be practicable ") Ra1jat.

प्रसक्ति/ प्र- f. (in gram.) bearing upon , applicability (of a rule) RPra1t. Sch.

प्रसक्ति/ प्र- f. connection , association W.

प्रसक्ति/ प्र- f. inference , conclusion ib.

प्रसक्ति/ प्र- f. a topic of conversation ib.

प्रसक्ति/ प्र- f. acquisition ib.

"https://sa.wiktionary.org/w/index.php?title=प्रसक्ति&oldid=502753" इत्यस्माद् प्रतिप्राप्तम्