प्रसन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नः, त्रि, (प्रसीदतीति । प्र + सद् + गत्यर्थेति क्तः ।) निर्म्मलः । तत्पर्य्यायः । अच्छः २ । इत्यमरः । १ । १० । १४ ॥ (यथा, महाभारते । ४ । २७ । २४ । “रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणा- न्विताः । दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥”) सन्तुष्टः । इति मेदिनी । ने, ८६ ॥ (यथा, रघुः । ५ । १० । “अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न वि।

निर्मलः

समानार्थक:प्रसन्न,आच्छ

1।10।14।2।1

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु। त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः॥

वैशिष्ट्य : जलम्

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न¦ त्रि॰ प्र + सद--कर्मरि क्त।

१ निर्मले

२ सन्तुष्टे

३ कृतानु-ग्रहभेदे अमरः।

४ सुरायां स्त्री मेदि॰
“प्रसन्ना गुल्-मवातार्शोविबन्धानाहनाशिनी। शूलप्रवाहिकाटीपक-फवातार्शसां हिता” राजवल्लभः। तस्य भावः तल्प्रसन्नता स्त्री त्व प्रसन्नत्व म॰ तद्धावे प्रसादे नैर्मल्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Clear, clean, bright, pellucid.
2. Pleased, de- lighted.
3. Complacent, gracious, favourable. f. (-न्ना)
1. Propitiating, pleasing.
2. Spirituous or vinous liquor.
3. Open, clear, easily intelligible, (as the meaning of a passage.)
4. True. E. प्र prin- cipally, &c. सद् to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न [prasanna], p. p.

Pure, clear, bright, limpid, pellucid, transparent; प्रसन्नदिक्पांसुविविक्तवातम् Ku.1.23;7.74; कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च Ś.5.21.

Pleased, delighted, propitiated, soothed; मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् Bg.11.47; गङ्गां शरन्नयति सिन्धुपतिं प्रसन्नाम् Mu.3.9; गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने Me.42 (where the first sense is also intended); Ku.5.35; R.2.68.

Kind, kindly disposed, gracious, propitious; अवेहि मां कामदुघां प्रसन्नाम् R.2.63.

Plain, open, clear, easily intelligible (as meaning).

True, correct; प्रसन्नस्ते तर्कः V.2; प्रसन्नप्रायस्ते तर्कः Māl.1.

Settled down, tranquil.

न्ना Propitiation, pleasing.

Spirituous liquor. -Comp. -आत्मन् a. gracious-minded, propitious. (-m.) N. of Viṣṇu. -ईरा spirituous liquor.-कल्प a.

almost calm.

almost true. -मुख, -वदन a. gracious-looking, with a pleased countenance, smiling.-रस a. clear-juiced. -सलिल a. having clear water.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्न/ प्र- mfn. clear , bright , pure( lit. and fig. ) MBh. Ka1v. etc.

प्रसन्न/ प्र- mfn. distinct , perspicuous MBh. Ka1m.

प्रसन्न/ प्र- mfn. true , right , plain , correct , just Ma1lav. Ma1lati1m.

प्रसन्न/ प्र- mfn. placid , tranquil R. Var. A1p.

प्रसन्न/ प्र- mfn. soothed , pleased

प्रसन्न/ प्र- mfn. gracious , kind , kindly disposed towards (with loc. gen. , or acc. and प्रति) , favourable (as stars etc. )

प्रसन्न/ प्र- mfn. gracious , showing favour (as a speech) MaitrUp. MBh. Ka1v. etc.

प्रसन्न/ प्र- m. N. of a prince Hemac.

प्रसन्न/ प्र- m. spirituous liquor made of rice Car. Pat.

प्रसन्न/ प्र- m. complacence , good humour Ka1v. Ra1jat. VP.

प्रसन्न/ प्र-सन्न etc. See. p. 696 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=प्रसन्न&oldid=502764" इत्यस्माद् प्रतिप्राप्तम्