प्रसन्नता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नता, स्त्री, (प्रसन्न + तल् ।) प्रसन्नस्य भावः । तत्पर्य्यायः । प्रसादः २ । इत्यमरः । १ । ३ । १६ ॥ (यथा, हठयोगप्रदीपिकायाम् । २ । ७८ । “वपुः कृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्म्मले ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नता स्त्री।

नैर्मल्यम्

समानार्थक:प्रसाद,प्रसन्नता

1।3।16।2।5

भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके। चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता॥

वैशिष्ट्य : चन्द्रः

पदार्थ-विभागः : , सामान्यम्, अवस्था

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नता¦ f. (-ता)
1. Brightness, pellucidness, clearness, purity.
2. Favour, kindness, being pleased with. E. प्रसन्न clear, and तल् aff; also with त्व, प्रसन्नत्वं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नता [prasannatā], 1 Brightness, clearness, purity.

Perspicuity.

Complacence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नता/ प्र- f. brightness , clearness , purity Sus3r.

प्रसन्नता/ प्र- f. clearness of expression , perspicuity Cat.

"https://sa.wiktionary.org/w/index.php?title=प्रसन्नता&oldid=502766" इत्यस्माद् प्रतिप्राप्तम्