प्रसन्नात्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नात्मन्¦ त्रि॰ प्रसन्नी निर्म्मल आत्मा यस्य।

१ प्रसन्नान्तः-करणे

२ विष्णौ पु॰
“सुप्रसादः प्रसन्नात्मा” विष्णुस॰। तत्स्वरूपस्य विर्दोषत्वात्तथात्वम्। [Page4497-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नात्मन्¦ Adj. Propitious.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसन्नात्मन्/ प्र- mfn. gracious-minded , propitious MaitrUp.

"https://sa.wiktionary.org/w/index.php?title=प्रसन्नात्मन्&oldid=359783" इत्यस्माद् प्रतिप्राप्तम्