प्रसरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसरणम्, क्ली, (प्र + सृ + भावे ल्युट् ।) सैन्यानां सर्व्वतो व्याप्तिः । तत्पर्य्यायः । आसारः २ । इत्यमरः । २ । ८ । ९६ ॥ प्रसरणी ३ प्रस- रणिः ४ प्रसारणी ५ । इति रामाश्रमः ॥ सैन्यानां तृणकाष्ठादिहेतवे इतस्ततो गमनम् । इति हेमचन्द्रः । ३ । ४५५ ॥ (गमनमात्रम् । यथा, मृच्छकटिके । ३ अङ्के । “मार्ज्जारः क्रमणे मृगः प्रसरणे श्येनो गृहा- लुञ्चने सुप्तासुप्तमनुष्यवीर्य्यतुलने श्वा सर्पणे पन्नगः ॥” अभ्युत्थानादिकम् । यथा, भागवते । ५ । १ । २९ । “वर्हिष्यत्याश्चानुदिनमेधमानप्रमोदप्रसरण- यौषिण्यव्रीडाप्रमुषितहासावलोकरुचिरक्ष्वे- ल्यादिभिरिति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसरण नपुं।

सैन्यस्य_सर्वतो_व्याप्तिः

समानार्थक:आसार,प्रसरण

2।8।96।1।2

स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्. अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसरण¦ न॰ प्र + सृ--भावे ल्युट्।

१ सैन्यादेः सर्वतो गमनेतृणाद्याहरणार्थं सैन्यानामितस्ततो गतौ

३ आसारेअमरः। अनि प्रसरणि तथार्थे स्त्री रामाश्रमः वा ङीप्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसरण¦ n. (-णं)
1. Going forth or round.
2. Surrounding an enemy.
3. Spreading over the country to forage.
4. Amiability. E. प्र before, सृ to go, aff. ल्युट्; also प्रसरणी and प्रसरणि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसरणम् [prasaraṇam], 1 Going forth, running or streaming forth.

Escaping, running away.

Spreading forth or abroad.

Surrounding an enemy.

Amiability.

Morbid displacement of the humours of the body.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसरण/ प्र- n. going forth , running away , escaping Mr2icch.

प्रसरण/ प्र- n. (in med.)= सरSus3r.

प्रसरण/ प्र- n. holding good , prevailing TPra1t. Sch.

प्रसरण/ प्र- n. complaisance , amiability BhP.

प्रसरण/ प्र- n. spreading over the country to forage L.

प्रसरण/ प्र- n. =next L.

"https://sa.wiktionary.org/w/index.php?title=प्रसरण&oldid=502775" इत्यस्माद् प्रतिप्राप्तम्