प्रसर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसर्गः [prasargḥ], Ved.

Pouring or flowing forth.

Emission, discharge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसर्ग/ प्र-सर्ग प्र-सर्जनSee. प्र-सृज्.

प्रसर्ग/ प्र-सर्ग m. (or सर्ग)pouring or flowing forth RV.

प्रसर्ग/ प्र-सर्ग m. dismissal S3a1n3khS3r.

"https://sa.wiktionary.org/w/index.php?title=प्रसर्ग&oldid=502778" इत्यस्माद् प्रतिप्राप्तम्