प्रसह्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसह् [prasah], 1 Ā.

To bear, endure; न तेजस्तेजस्वी प्रसृतमपरेषां प्रसहते U.6.14.

To withstand, resist, overpower; संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः Ku.2.57.

To exert oneself, attempt.

To dare, venture, be able.

To have power or energy; see प्रसह्य.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसह्/ प्र- A1. -सहते(rarely P. ति: ind.p. -सह्यSee. below) , to conquer , be victorious RV. AV. ; to bear up against , be a match for or able to withstand , sustain , endure( acc. ) MBh. Ka1v. etc. ; to check , restrain R. ; to be able to( inf. ) MBh.

प्रसह्/ प्र- ( साह्) mfn. id. RV.

"https://sa.wiktionary.org/w/index.php?title=प्रसह्&oldid=502797" इत्यस्माद् प्रतिप्राप्तम्