प्रसाधक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधक¦ त्रि॰ प्रसाधयति प्र + साधि--ण्युल्।

१ भूषके स्त्रियांकापि अत इत्त्वम्।

२ अलङ्गर्त्त्र्यां

३ नीवारधान्ये स्त्रीभावप्र॰। राज्ञां प्रसाधनार्थे

४ सेवकभेदे पु॰
“सूदव्यञ्जन-कर्त्तारस्तल्पका व्ययकास्तधा। प्रसाधका भोजकाश्च गात्र-संवाहका अपि। जलताम्बूलकुसुमगन्धभूषणदायकाः” कामन्द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधक¦ mfn. (-कः-का-कं)
1. Who or what accomplishes or perfects.
2. Who or what cleanses or purifies.
3. A valet-de-chamber. f. (-का)
1. Wild-rice.
2. A dresser, a female attendant, one who decorates or adorns. E. प्र before, साध् to accomplish, aff. ण्वुल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधक [prasādhaka], a. (-धिका f.)

Accomplishing, or perfecting.

Purifying, cleansing.

Decorating, ornamenting. -कः A valet-de-chambre, an attendant who dresses his master; प्रसाधका भोजकाश्च गात्रसंवाहका अपि Kām.; आकल्पसाधनैस्तैस्तैरुपसेधुः प्रसाधकाः R.17.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधक/ प्र- mf( इका)n. ( ifc. )adorning , beautifying Va1sav. Ma1rkP.

प्रसाधक/ प्र- mf( इका)n. accomplishing , perfecting W.

प्रसाधक/ प्र- mf( इका)n. cleansing , purifying ib.

प्रसाधक/ प्र- m. an attendant who dresses his master , valet de chambre Ka1m. Ragh.

प्रसाधक/ प्र- m. wild rice Bhpr. (See. प्रचातिका).

"https://sa.wiktionary.org/w/index.php?title=प्रसाधक&oldid=502809" इत्यस्माद् प्रतिप्राप्तम्