प्रसाधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधनम्, क्ली, (प्रसाध्यतेऽनेनेति । प्र + साध् + ल्युट् ।) वेशः । इत्यमरः । २ । ६ । ९९ ॥ (यथा, मनुः । २ । २११ । “अभ्यञ्जनं स्थापनञ्च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम् ॥”) कङ्कतिका । इति भरतधृतामरमाला ॥ प्रकृष्ट- निष्पत्तिश्च ॥ (प्र + साध् + णिच् + ल्युः । प्रसा धयितरि, त्रि । यथा, ऋग्वेदे । १० । ५७ । २ । “यो यज्ञस्य प्रसाधनस्तंतुर्देवेष्वाततः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधन नपुं।

अलङ्काररचनादिकृतशोभा

समानार्थक:आकल्प,वेष,नेपथ्य,प्रतिकर्मन्,प्रसाधन

2।6।99।2।5

तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे। आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्.।

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधन¦ न॰ प्र + सिध--णिच्--साधादेशः ल्युट्।

१ कृत्रिमभू-षणे वेशे। करणे ल्युट्।

२ कङ्कतिकायाम् स्त्री ङीप्अमरः।

३ निष्पादने

४ सिद्धौ च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधन¦ n. (-नं)
1. Dress, decoration, embellishment.
2. Accomplishing, effecting.
3. Arranging.
4. Means of decoration, things of orna- mentation. nf. (-नं-नी) A comb. f. (-नी) A drug, commonly called Siddhi. E. प्र before, साध् to accomplish, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधनम् [prasādhanam], 1 Accomplishing, effecting, bringing about.

Setting in order, arranging.

Decorating, ornamenting, embellishing; toilet, dress; ध्रियते कुसुम- प्रसाधनं तव तच्चारु वपुर्न दृश्यते Ku.4.18.

A decoration, ornament, means of decoration or ornament; भूतार्थ- शोभाह्रियमाणनेत्राः प्रसाधने संनिहिते$पि नार्यः Ku.7.13,3.-नः, -नम्, -नी A comb. -Comp. -विधिः decoration, embellishment. -विशेषः the highest decoration; प्रसाधन- विधेः प्रसाधनविशेषः V.2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसाधन/ प्र- mf( ई)n. accomplishing , effecting RV.

प्रसाधन/ प्र- m. a comb L.

प्रसाधन/ प्र- m. a partic. drug(= सिद्धि) L.

प्रसाधन/ प्र- n. ( ifc. f( आ). )bringing about , perfecting Nir.

प्रसाधन/ प्र- n. arranging , preparing. Sus3r.

प्रसाधन/ प्र- n. embellishment , decoration , toilet and its requisites Mn. MBh. etc.

प्रसाधन/ प्र- n. w.r. for सादन

"https://sa.wiktionary.org/w/index.php?title=प्रसाधन&oldid=502810" इत्यस्माद् प्रतिप्राप्तम्