प्रसार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारः, पुं, (प्र + सृ + घञ् ।) प्रसरणम् । इति हेमचन्द्रः ३ । ४९९ ॥ (यथा, सुश्रुते । १ । २६ । प्रसाराकुञ्चनान्नूनं निःशल्यमिति निर्द्दिशेत् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसार¦ m. (-रः)
1. Going about, spreading, extending.
2. Going to for- age, spreading over the country for grass and fuel. E. प्र afar, सृ to go, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारः [prasārḥ], 1 Spreading, extending.

Spread, diffusion, extension, expansion.

Stretching out.

Spreading over the country to forage.

Opening (the mouth).

A trader's shop; Nalachampū.

Raising (dust); B. R.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसार/ प्र-सार etc. See. प्र-सृ.

प्रसार/ प्र- m. spreading or stretching out , extension Sus3r. Kull.

प्रसार/ प्र- m. a trader's shop Nalac.

प्रसार/ प्र- m. opening (the mouth) Vop.

प्रसार/ प्र- m. raising (dust) Ba1lar.

प्रसार/ प्र- m. =prec. L.

"https://sa.wiktionary.org/w/index.php?title=प्रसार&oldid=502814" इत्यस्माद् प्रतिप्राप्तम्