प्रसारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारणम्, क्ली, (प्र + सृ + णिच् + ल्युट् ।) पञ्च- विधकर्म्मान्तर्गतकर्म्मविशेषः । स तु विस्तार- रूपः । यथा, भाषापरिच्छेदे । “उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चन्न्तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥” (परिवर्द्धनम् । यथा, कामन्दकीयनीतिसारे । १३ । ३५ । “मित्रामित्रहिरण्यानां भूमीनाञ्च प्रसारणम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारण¦ न॰ प्र + सृ--णिच्--ल्युट्।

१ विस्तारकरणे

२ क्रिया-भेदे च भाषा॰ कर्मन्शब्दे

१७

३० पृ॰ दृश्यम्। विप्रकृष्टदेश-संयोगहेतुक्रिया प्रसारणम्। करणे ल्युट् ङीप्। (गन्धभादाल)

३ सताभेदे स्त्री॰ राजवल्लभः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारण¦ n. (-णं)
1. Going about, spreading.
2. Expanding, extending.
3. Unfolding.
4. Surrounding an enemy.
5. The dispersion of an army by detachments for that purpose, or for collecting forage.
6. The change of a semi-vowel into a vowel, (in Gram.) f. (-णी) A plant, (Pœderia fœtida.) E. प्र before, सृ to go, aff. णिच् ल्युट्; also प्रसरण |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारणम् [prasāraṇam], 1 Spreading abroad, extending, increase, diffusing, expanding.

Stretching out; as in बाहु- प्रसारणम्.

Surrounding an enemy.

Spreading over the country for fuel and grass.

The change of a semivowel (य् र् and व्) into a vowel; see संप्रसारण.

Displaying, unfolding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारण/ प्र- n. (fr. Caus. ) stretching or spreading not , extending , diffusing , displaying , developing Br. Bha1sha1p. Sus3r.

प्रसारण/ प्र- n. augmentation , increase Ka1m.

प्रसारण/ प्र- n. changing a semivowel into a vowel APra1t. Sch. (See. सम्-प्रस्)

प्रसारण/ प्र- n. = सरणिL.

प्रसारण/ प्र- n. spreading over the country for collecting forage L.

"https://sa.wiktionary.org/w/index.php?title=प्रसारण&oldid=502815" इत्यस्माद् प्रतिप्राप्तम्