प्रसारित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारित¦ mfn. (-तः-ता-तं)
1. Stretched, expanded, extended.
2. Laidont. E. प्र before, सृ to go, causal v., क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारित [prasārita], p. p.

Expanded, spread, diffused, extended.

Stretched out (as hands.).

Exhibited, laid out, exposed (for sale).

Published, promulgated.-Comp. -गात्र a. With out-stretched limbs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसारित/ प्र- mfn. (fr. Caus. ) held forth , stretched out , expanded , spread , diffused Mn. MBh. Ka1v. etc.

प्रसारित/ प्र- mfn. laid out , exhibited , exposed (for sale) R.

प्रसारित/ प्र- mfn. published , promulgated Var. S3am2k.

"https://sa.wiktionary.org/w/index.php?title=प्रसारित&oldid=502817" इत्यस्माद् प्रतिप्राप्तम्