प्रसिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसितिः, स्त्री, (प्रसिनोति बध्नात्यनयेति । प्र + सि + करणे क्तिन् ।) बन्धनसाधनरज्जुनिग- डादिः । इत्यमरः । ३ । २ । १४ ॥ (ज्वाला । यथा, ऋग्वेदे । २ । २५ । ३ । “अग्नेरिव प्रसितिर्नाह वर्त्तवे ।” “प्रसीयते बध्यतेऽनयेति । प्रसितिर्ज्वाला ।” इति तद्भाष्ये सायनः ॥ * ॥ भावे क्तिन् । प्रबन्ध- नम् । यथा, ऋग्वेदे । ६ । ६ । ५ । “शूरस्येव प्रसितिः क्षातिरग्नेः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिति स्त्री।

बन्धनम्

समानार्थक:उद्दान,बन्धन,बन्धन,प्रसिति,चार,पाश

3।2।14।2।2

मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लवौ। बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिति¦ स्त्री प्र + सि--बन्धने करणे क्तिन्। बन्धनसाधने

१ निगडादौ अमरः।

२ तन्तौ

३ जाले च प्रसयनशब्देनिरु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिति¦ f. (-तिः)
1. Ligament, fetters, binding, tie.
2. A net, a snare. E. प्र before, सिञ to bind, aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसितिः [prasitiḥ], f.

A net.

A ligament.

A tie, fetter.

An attack, assault.

A throw, shot.

Reach, extent.

A series, succession.

Power, authority, influence.

Ved. A flame.

A track, path.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिति/ प्र- f. ( प्र-)(for 2. See. below) a net for catching birds RV. iv , 4 , 1 etc. ( Nir. Sa1y. )

प्रसिति/ प्र- f. a ligament , binding , fetter L.

प्रसिति/ प्र- f. ( प्र-)(for 1. See. above ) onward rush , onset , attack , assault RV.

प्रसिति/ प्र- f. a throw , cast , shot , missile VS. TBr.

प्रसिति/ प्र- f. stretch , reach , extension , sphere RV.

प्रसिति/ प्र- f. succession , duration VS.

प्रसिति/ प्र- f. dominion , power , authority , influence RV.

"https://sa.wiktionary.org/w/index.php?title=प्रसिति&oldid=502821" इत्यस्माद् प्रतिप्राप्तम्