प्रसिध्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिध् [prasidh], 4 P.

To be accomplished or effected; शरीर- यात्रापि च ते न प्रसिध्येदकर्मणः Bg.3.8.

To succeed.

To be made known.

To be got or obtained; तपसैव प्रसिद्ध्यन्ति तपस्तेषां हि साधनम् Ms.11.237.

To be established.

To be decorated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसिध्/ प्र- P. A1. -सेधति, ते, to drive on RV. Ta1n2d2Br. La1t2y.

प्रसिध्/ प्र- P. -सिध्यति, (rarely A1. ते) , to be accomplished or effected , succeed Mn. MBh. etc. ; to result from( abl. ) Mn. xii , 97 ; to be explained or made clear Ka1s3. on Pa1n2. 3-1 , 122.

"https://sa.wiktionary.org/w/index.php?title=प्रसिध्&oldid=502826" इत्यस्माद् प्रतिप्राप्तम्