प्रसू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूः, स्त्री, (प्रसूते इति । प्र + सू + “सत्सू- द्विषेति ।” ३ । २ । ६१ । इति क्विप् ।) माता । इत्यमरः । २ । ६ । २९ ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । १२८ । “पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः ॥”) घोटकी । इत्यमरः । ३ । ३ । २२८ ॥ कदली । वीरुत् । इति मेदिनी । से, ४ ॥ (प्रसवकर्त्ती । यथा, सुश्रुते उत्तरतन्त्रे ३८ अध्याये । “प्रस्रंसिनी स्पन्दते तु क्षोभिता दुःप्रसूश्च या ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसू स्त्री।

जननी

समानार्थक:जनयित्री,प्रसू,मातृ,जननी

2।6।29।1।2

जनयित्री प्रसूर्माता जननी भगिनी स्वसा। ननान्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा॥

पति : जनकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

प्रसू स्त्री।

अश्वा

समानार्थक:वामी,अश्वा,वडवा,प्रसू

3।3।230।2।1

लालसे प्रार्थनौत्सुक्ये हिंसा चौर्यादिकर्म च। प्रसूरश्वापि भूद्यावौ रोदस्यौ रोदसी च ते॥

पति : अश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसू¦ f. (-सूः)
1. A mother.
2. A mare.
3. A spreading creeper.
4. The plantain. Adj. Bringing forth, bearing. E. प्र before, सू to bear, aff. क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसू [prasū], a.

Bringing forth, bearing, giving birth to; स्त्रीप्रसूश्चाधिवेत्तव्या Y.1.73. -f.

A mother; मातरपितरौ प्रसूजनयितारौ Ak. 'parents'; Śi.9.14.

A mare.

A spreading creeper.

A young shoot, tender grass.

प्रसू [prasū], 6 P.

To urge, impel, bid.

To hurl, throw.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसू/ प्र- P. -सुवति, -सौति, ( Impv. -सुहिwith v.l. -सूहिKa1tyS3r. ) , to set in motion , rouse to activity , urge , incite , impel , bid , command RV. AV. Br. ; to allow , give up to , deliver AV. Br. S3rS. ; to hurl , throw , Bhat2t2. Sch.

प्रसू/ प्र- A1. -सूते, -सूयते, (rarely P. -सवति, -सौति; once Pot. -सुनुयात्Vajracch. ) , to procreate , beget , bring forth , obtain offspring or bear fruit , produce Br. Mn. MBh. etc. ; (mostly A1. -सूयते, rarely ति)to be born or produced , originate , arise Mn. MBh. etc.

प्रसू/ प्र-सू mfn. bringing forth , bearing , fruitful , productive RV. etc.

प्रसू/ प्र-सू mfn. ( ifc. )giving birth to(See. पितृ-प्र्, पुत्रिका-प्र्, स्त्री-प्र्)

प्रसू/ प्र-सू f. a mother Inscr. L.

प्रसू/ प्र-सू f. a mare L.

प्रसू/ प्र-सू f. a young shoot , tender grass or herbs , sacrificial grass RV. Br. Ka1tyS3r.

प्रसू/ प्र-सू f. a spreading creeper , the plantain L.

"https://sa.wiktionary.org/w/index.php?title=प्रसू&oldid=502831" इत्यस्माद् प्रतिप्राप्तम्