प्रसूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूतम्, क्ली, (प्रसूयते इति । प्र + सू + क्त ।) कुसुमम् । इति मेदिनी । ते, १२४ ॥

प्रसूतः, त्रि, (प्र + सू + क्तः ।) सञ्जातः । (यथा, रघुः । १ । १२ । “तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । द्विलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥”) सूतः । इति मेदिनी । ते, १२४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूत¦ त्रि॰ प्र + सू--कर्मणि क्त।

१ कृतप्रस वे कर्त्तरि क्त।

२ संजाते

३ प्रकृष्टसूते त्रि॰।

४ कुसुमे न॰ मेदि॰।

५ जाता-पत्यायां स्त्रियां स्त्री अमरः। चाक्षुषमन्वन्तरे देवगण-भेदे पु॰ मार्क॰ पु॰

७६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूत¦ mfn. (-तः-ता-तं)
1. Born, engendered.
2. Bearing, bringing forth, delivered. n. (-तं)
1. A flower.
2. Any productive source. f. (-ता) A woman who has borne a child, or one who is recently delivered. E. प्र before, सू to bear, aff. क्त, fem. aff. टाप्; also प्रसूतिका |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूत [prasūta], p. p.

Begotten, engendered; तच्च भीष्मप्रसूतं (दुःखं) मे तं जहीश्वर Mb.5.178.5.

Brought forth, born, produced.

तम् A flower.

Any productive source.

(In Sāṅkhya) The primordial essence or matter. -ता A woman recently delivered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूत/ प्र- mf( आ)n. ( प्र-)procreated , begotten , born , produced , sprung (" by " or " from " abl. or gen. ; " in " loc. or comp. ; See. Pa1n2. 2-3 , 39 ) Up. Mn. MBh. etc.

प्रसूत/ प्र- m. pl. (or sg. with गण)N. of a class of gods under मनुचाक्षुषHariv. Ma1rkP.

प्रसूत/ प्र- n. a flower L.

प्रसूत/ प्र- n. any productive source MW.

प्रसूत/ प्र- n. (in सांख्य) the primordial essence or matter Tattvas.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूत वि.
(प्र + सू + क्त) (वह व्यक्ति) जिसे (मैत्रावरुण द्वारा पाण्डाल = सदस् से निकल जाने की) आज्ञा दी गई है, प्रसूतानां सर्पणम्, का.श्रौ.सू. 9.14.23।

"https://sa.wiktionary.org/w/index.php?title=प्रसूत&oldid=502833" इत्यस्माद् प्रतिप्राप्तम्