प्रसून

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसूनम्, क्ली, (प्रसूयते स्मेति । प्र + सू + क्तः । ओदि- त्त्वात् निष्ठातस्य नः ।) पुष्पम् । (यथा, रघुः । २ । १० । “अवाकिरन् बाललताः प्रसूनै- राचारलाजैरिव पौरकन्याः ॥”) फलम् । इत्यमरः । ३ । ४ । १७ ॥ जाते, त्रि । इति मेदिनी । ने, ८७ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसून नपुं।

पुष्पम्

समानार्थक:सुमनस्,पुष्प,प्रसून,कुसुम,सुम,पीलु,प्रसव

2।4।17।1।3

स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्. मकरन्दः पुष्परसः परागः सुमनोरजः॥

अवयव : पुष्पमधुः,पुष्परेणुः

 : अविकसितपुष्पम्, विकासोन्मुखपुष्पम्, ईषद्विकासोन्मुखपुष्पम्, पाटलकुसुमः, जपा, तिलपुष्पम्

पदार्थ-विभागः : अवयवः

प्रसून नपुं।

फलम्

समानार्थक:व्युष्टि,प्रसून,प्रसव

3।3।123।1।1

प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः। क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसून¦ न॰ प्र + सू--क्त ओदित्त्वात् तस्य नः।

१ कुसुमे

२ फलेच अमरः।

३ जाते त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसून¦ mfn. (-नः-ना-नं) Born, produced. n. (-नं)
1. A flower, a bud, a blos- som.
2. Fruit. E. प्र before, सू to bear, aff. क्त, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसून [prasūna], p. p. Produced, born.

नम् A flower; लतायां पूर्वलूनायां प्रसूनस्यागमः कुतः U.5.2; R.2.1.

A bud, blossom.

A fruit. -Comp. -अञ्जलि a. = पुष्पाञ्जलि. -इषुः, -बाणः, -वाणः epithets of the god of love; प्रसून- बाणाद्वयवादिनी सा कापि द्विजेनोपनिषतपिकेन. -रससंभवा f. the sugar prepared from flowers. -वर्षः a shower of flowers (rained from heaven).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसून/ प्र- mfn. born , produced(= -सूतor जात) L.

प्रसून/ प्र- n. ( ifc. आ)a flower , blossom MBh. Ka1v. etc.

प्रसून/ प्र- n. fruit L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसून वि.
पुष्प से युक्त, मा.श्रौ.सू. 1.7.1.9 (वैश्वदेव पर्व के लिए प्रस्तर)।

"https://sa.wiktionary.org/w/index.php?title=प्रसून&oldid=502839" इत्यस्माद् प्रतिप्राप्तम्