प्रसृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृतम्, क्ली, (प्र + सृ + क्तः ।) पलद्बयम् । इति शब्दमाला ॥ (यथा, सुश्रुते चिकित्सितस्थाने । ६ । “कृष्णतिलप्रसृतं प्रकुञ्चं वा प्रातः प्रातरनुसेवेत शीतोदकानुपानम् ॥” “पलाभ्यां प्रसृतिर्ज्ञेया प्रसृतञ्च निगद्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)

प्रसृतः, पुं, (प्र + सृ + क्तः ।) निकुब्जपाणिः । अर्द्धाञ्जलिः । इत्यमरः । २ । ६ । ८५ ॥ (यथा, शतपथब्राह्मणे । ४ । ५ । १० । ७ । “यद्यनुलभेरन् प्रसृतमात्रं वाञ्जलिमात्रं वा ॥”)

प्रसृतः, त्रि, (प्र + सृ + क्तः ।) प्रवृद्धः । प्रसा- रितः । इत्यमरः । ३ । १ । ८८ ॥ (यथा, देवी- भागवते । १ । १४ । ५ । “न शशाक नियन्तुञ्च स व्यासः प्रसृतं मनः ॥”) विनीतः । वेगितः । इति मेदिनी । ते, १२३ ॥ गतः । इति त्रिकाण्डशेषः ॥ नियुक्तः । इति हलायुधः । २ । ३६० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृत वि।

प्रसृतम्

समानार्थक:प्रवृद्ध,प्रसृत

3।1।88।2।2

परिक्षिप्तं तु निवृत्तं मूषितं मुषितार्थकम्. प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृत¦ न॰ प्र + सृ--क्त।

१ पलद्वये शब्दमा॰

२ अर्द्धाञ्जलौ न॰। कर्त्तरि क्त।

३ प्रसरणयुते त्रि॰ अमरः।

४ विहिते

५ वेगिते त्रि॰ मेदि॰।

६ गते त्रि॰ त्रिका॰

७ नियुक्ते त्रि॰हला॰।

८ जङ्घायां स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृत¦ mfn. (-तः-ता-तं)
1. Dispersed, extended, spread abroad.
2. Stretched.
3. Long, lengthened.
4. Modest, humble.
5. Swift, quick.
6. Gone.
7. Attached to, engaged in, occupied with.
8. Appointed. m. (-तः) The palm of the hand, hollowed as if to hold liquids. f. (-ता) The leg. mn. (-तः-तं) A measure of two Pala4s. E. प्र before, सृ to go, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृत [prasṛta], p. p.

Gone forward.

Stretched out, extended.

Spread, diffused.

Long, lengthened.

Engaged in, attached to; अष्टकापितृदेवत्यमित्ययं प्रसृतो जनः. Rām.2.18.14.

Swift, or quick.

Manifested, displayed; न तेजस्तेजस्वी प्रसृतमपरेषां विषहते U.6.14.

Modest, humble.

Devoted. (निष्ठावत्); त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित् Mb.12.12.19.

Knowing subtle meaning (सूक्ष्मार्थगामिन्); Mb.12.118.14.

= पक्व; अतिथिः प्रसृताग्रभुक् Mb.13.35.1. तः The palm of the hand stretched out and hollowed. -तः, -तम् A measure equal to two palas. -तम् Grass, plants etc; agriculture.-ता The leg. -Comp. -जः a particular class of sons, an adulterine (कुण्डगोलकरूप); आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः । निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥ Mb.13.49.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृत/ प्र-सृत mfn. come forth , issued from( abl. or comp. ) S3vetUp. MBh. Ka1v. etc.

प्रसृत/ प्र-सृत mfn. displaced (as the humours of the body) Sus3r.

प्रसृत/ प्र-सृत mfn. resounding (as tones) Katha1s. ( n. impers. with instr. " a sound rose from " ib. )

प्रसृत/ प्र-सृत mfn. held or stretched out TBr. Bhartr2. Katha1s.

प्रसृत/ प्र-सृत mfn. wide-spreading Mun2d2Up. Bhag.

प्रसृत/ प्र-सृत mfn. extending over or to( loc. ) Katha1s.

प्रसृत/ प्र-सृत mfn. intent upon , devoted to( comp. ) R. Vajracch.

प्रसृत/ प्र-सृत mfn. prevailing , ordinary S3Br. Ka1t2h.

प्रसृत/ प्र-सृत mfn. intense , mighty , strong Uttarar. Das3. Katha1s.

प्रसृत/ प्र-सृत mfn. set out , departed , fled Das3. Katha1s.

प्रसृत/ प्र-सृत mfn. w.r. for प्र-श्रित, humble , modest , quiet MBh. R. etc.

प्रसृत/ प्र-सृत m. the palm of the hand stretched out and hollowed as if to hold liquids Gr2S3rS.

प्रसृत/ प्र-सृत m. (also n. L. )a handful (as a measure = 2 पलs) S3Br. (also 638160 -मात्रn. ) S3rS. Sus3r.

प्रसृत/ प्र-सृत m. pl. N. of a class of deities under the 6th मनुVP.

प्रसृत/ प्र-सृत n. what has sprung up or sprouted , grass , plants , vegetables MBh. Pan5car.

प्रसृत/ प्र-सृत n. agriculture (prob. w.r. for प्र-मृत) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prasṛta : nt.: One of the twenty-one movements (so 'carad vividhān mārgān prakārān ekaviṁśatim) used while fighting with a sword and a shield.

Dhṛṣṭadyumna used it when he, with a sword and a shield in his hand, wanted to attack Droṇa who shot arrows at him 7. 164. 145-148.


_______________________________
*4th word in right half of page p117_mci (+offset) in original book.

previous page p116_mci .......... next page p118_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Prasṛta : nt.: One of the twenty-one movements (so 'carad vividhān mārgān prakārān ekaviṁśatim) used while fighting with a sword and a shield.

Dhṛṣṭadyumna used it when he, with a sword and a shield in his hand, wanted to attack Droṇa who shot arrows at him 7. 164. 145-148.


_______________________________
*4th word in right half of page p117_mci (+offset) in original book.

previous page p116_mci .......... next page p118_mci

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रसृत पु.
(प्र + सृ + क्त) हाथ का खोखला भाग, एक मुट्ठी भर, ब्रह्मौदन पकाते समय चावल के लिए प्रयुक्त माप, ‘ब्रह्मौदनं पचति चतुर्णां पात्राणामञ्जलिप्रसृतानां च, का.श्रौ.सू. 2०.1.4 (अश्वमेध यज्ञ)।

"https://sa.wiktionary.org/w/index.php?title=प्रसृत&oldid=502844" इत्यस्माद् प्रतिप्राप्तम्