प्रस्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तरः, पुं, (प्रस्तृणाति आच्छादयति यः । (प्र + स्तॄ + पचाद्यच् ।) शिला । पातर इति भाषा । तत्पर्य्यायः । ग्रावा २ पाषाणः ३ उपलः ४ अश्मा ५ दृशत् ६ दृषत् ७ पारारुकः ८ पारटीटः ९ मृन्मरुः १० काचकः ११ शिला १२ ॥ पल्लवादिरचितशय्या । यथा, -- “पल्लवाद्यैर्विरचिते शयनीये तु संस्तरः । प्रस्तरः प्रस्तिरश्चेति प्रस्तारोऽपि च कुत्रचित् ॥” इति शब्दरत्नावली ॥ (यथा, मनुः । २ । २०४ । “गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥”) मणिः । इति मेदिनी । रे, १८१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तर पुं।

पाषाणः

समानार्थक:पाषाण,प्रस्तर,ग्रावन्,उपल,अश्मन्,शिला,दृषद्

2।3।4।1।2

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

 : पतितस्थूलपाषाणः, पर्वतनिर्गतशिलाखण्डः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तर¦ पु॰ प्र + स्तॄ--अच्।

१ पाषाणे (पातर)

२ पल्लवाद्यैरचितेशयनीये शब्दर॰

३ मणौ मेदि॰

४ दर्भमुष्टौ
“अध्यर्युःप्रस्तरं प्रहरति” ताण्ड्य॰ ब्र॰

६७

१६
“प्रस्तरो दर्भ-मुष्टिः” भाष्यम्। तं प्रशंसति
“यजमानो वै प्रस्तरः”

१७ ।
“प्रस्तरस्य हबिरासादनादिद्वारा यागसाधन-त्वात् यजमानोऽपि यज्ञसाधनमिति यागसाधनत्वसाम्यात्प्रस्तरो यजनानत्वेन स्तूयते” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तर¦ m. (-रः)
1. A stone or rock.
2. A jewel, a precious stone.
3. A couch, made of flowers or grass.
4. Any bed or couch.
5. A flat, a level, a surface.
6. A tabular form of representing the long and short vowels of poetical metre.
7. Notation of music.
8. A hand- ful or bundle of Kusa grass used at sacrifices. E. प्र before, स्तृ to spread, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तरः [prastarḥ], 1 A couch of leaves and flowers.

A couch or bed in general; इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा (शयनम्) Mb.12.33.1.

A flat surface or top, level, plain.

A stone, rock; पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रितम् Mb.3.142.16.

A precious stone, gem.

A paragraph, section of a work.

A handful of darbha grass. -Comp. -प्रहरणन्यायः a rule of interpretation according to which the matter mentioned in the instrumental should be construed as being subsidiary to that which is mentioned in the accusative. This न्याय is mentioned by जैमिनि and शबर at MS.3.2.11-14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तर/ प्र-स्तर etc. See. प्र-स्तृ.

प्रस्तर/ प्र-स्तर m. ( ifc. f( आ). )anything strewed forth or about , a couch of leaves and flowers , ( esp. ) a sacrificial seat RV. etc.

प्रस्तर/ प्र-स्तर m. ( ifc. )a couch of any material MBh.

प्रस्तर/ प्र-स्तर m. a flat surface , flat top , level , a plain Mn. MBh. R.

प्रस्तर/ प्र-स्तर m. a rock , stone Ka1v. Hit.

प्रस्तर/ प्र-स्तर m. a gem , jewel L.

प्रस्तर/ प्र-स्तर m. a leather bag Mr2icch. Sch.

प्रस्तर/ प्र-स्तर m. a paragraph , section Cat.

प्रस्तर/ प्र-स्तर m. a tabular representation of the long and short vowels of a metre W.

प्रस्तर/ प्र-स्तर m. musical notation ib.

प्रस्तर/ प्र-स्तर m. pl. N. of a people R. ( v.l. for प्र-चर)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तर पु.
दर्भपत्रों की प्रथम मुष्टि, जिसे अतिशय कसी हुई मुट्ठी (मुष्टि) से पकड़ा जाता है और हँसुआ से काटा जाता है, आप.श्रौ.सू. 1.3ः17. जब बर्हिष् के निर्माण के लिए घास काटी जाती है, इसे एक गट्ठर में बाँध दिया जाता है, वेदि पर बिछा दिया जाता है और इस पर घी से भरी हुई आहुति की करछुलें (स्रुच्, जूहू) रख दी जाती हैं, 2.9.15 (दर्श); द्रष्टव्य-श्रौ.प.नि. 12.87; इसी प्रकार एक मुट्ठी घास, बर्हिस्, मुष्टि अध्वर्यु एवं अन्य स्तोत्रगायकों द्वारा सभी ‘पवमान स्तोत्रों’ के ‘उपाकरण’ के लिए गृहीत होता है, आप.श्रौ.सू. 12.17.7; पञ्च.ब्रा. 6.7.16।

"https://sa.wiktionary.org/w/index.php?title=प्रस्तर&oldid=502862" इत्यस्माद् प्रतिप्राप्तम्