सामग्री पर जाएँ

प्रस्तव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तवः [prastavḥ], 1 A song or hymn of praise.

A fit time or opportunity; see प्रस्ताव.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तव/ प्र-स्तव etc. See. प्र-स्तु.

प्रस्तव/ प्र-स्तव m. a hymn of praise , chant , song Ma1rkP.

प्रस्तव/ प्र-स्तव m. a favourable moment(See. अ-प्र्) R.

"https://sa.wiktionary.org/w/index.php?title=प्रस्तव&oldid=502865" इत्यस्माद् प्रतिप्राप्तम्