प्रस्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तु [prastu], 2 U.

To praise.

To begin, commence; प्रापयन् मनसस्तुल्या यत्र तत् प्रस्तुतं रणम् Rām.7.22.8; प्रस्तूयतां विवादवस्तु M.1.

To cause, produce; यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः Mv.2.45; also Māl.5.9.

To say, relate, propound. -Caus.

To relate, allude to, tell; शाकुन्तलादीनितिहासवादान् प्रस्तावितानन्यपरैर्वचोभिः Māl.3.3; अथापृच्छदृषिस्तत्र कश्चित् प्रस्तावयन् कथाः Mb.1.1.6.

To begin, commence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तु/ प्र- P. -स्तौति(in RV. also A1. -स्तवते, with act. and pass. sense , and 1. sg. -स्तुषे) , to praise before (anything else) or aloud RV. etc. ; to sing , chant (in general , esp. said of the प्रस्तोतृ) Br. La1t2y. ChUp. ; to come to speak of introduce as a topic Prab. Hit. BhP. ; to undertake , commence , begin Ma1lav. Dhu1rtas. Bhat2t2. ; to place at the head or at the beginning Sarvad. : Caus. -स्तावयति, to introduce as a topic , suggest MBh. Ma1lati1m.

"https://sa.wiktionary.org/w/index.php?title=प्रस्तु&oldid=361291" इत्यस्माद् प्रतिप्राप्तम्