प्रस्तुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तुतः, त्रि, (प्रस्तूयते स्मेति । प्र + स्तु + क्तः ।) प्रकरणप्राप्तः । यथा, -- “अप्रस्तुतप्रशंसा सा या चैव प्रस्तुताश्रया ॥” इति काव्यप्रकाशः ॥ प्राकरणिकः । प्रासङ्गिकः । इत्यलङ्कार- कौस्तुभः ॥ निष्पन्नः । यथा । प्रस्तुतवृत्तेर्मयट् । अन्नं प्रस्तुतं अन्नमयम् । यवागूः प्रस्तुता यवागू- मयी । इति कलापतद्धितः ॥ प्रकर्षस्तुति- युक्तः । प्रपूर्ब्बस्तुधातोः कर्म्मणि क्तः । उप- स्थितः । प्रतिपन्नः । उद्युक्तः । इति लोकव्यव- हारदर्शनात् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तुत¦ mfn. (-तः-ता-तं)
1. Said, revealed, propounded, declared.
2. Ready, prepared.
3. Praised, panegyrised.
4. Accomplished, done.
5. Happened, come to pass.
6. Made or consisting of.
7. Ap- proached, proximate.
8. Done with effort or energy.
9. Expected desired.
10. Begun, commenced. n. (-तं) A subject under discuss- ion, a matter in hand, (in this sense the word is often used in the sense of Upameya in rhetorical works.) E. प्र before, स्तु to praise, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तुत [prastuta], p. p.

Praised, eulogized.

Begun, commenced.

Accomplished, done, effected.

Happened.

Approached.

Proposed, declared, under discussion, taken in hand.

Expected, desired.

Ready, prepared.

Executed with effort of energy.

Made or consisting of.

तम् The matter in hand, the subject under discussion or consideration; अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् Bhāg.1.47.42; अधुना प्रस्तुतमनुस्रियताम्.

(In Rhet.) Forming the subject of discussion, the उपमेय; see प्रकृत; अप्रस्तुतप्रशंसा सा या सैव प्रस्तुताश्रया K. P.1. -Comp. -अङ्कुरः a figure of speech in which a reference is made to a passing circumstance to bring out something latent in the hearer's mind; see Chandr.5.64. and Kuval. under प्रस्तुताङ्कुर.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्तुत/ प्र-स्तुत mfn. praised TS. Br.

प्रस्तुत/ प्र-स्तुत mfn. proposed , propounded , mentioned , introduced as a topic or subject under discussion , in question MBh. Ka1v. etc.

प्रस्तुत/ प्र-स्तुत mfn. commenced , begun R. Ma1lav. Hit.

प्रस्तुत/ प्र-स्तुत mfn. (with inf. , one who has -ccommenced or -bbegun Katha1s. ) Ra1jat.

प्रस्तुत/ प्र-स्तुत mfn. ready , prepared W.

प्रस्तुत/ प्र-स्तुत mfn. happened ib.

प्रस्तुत/ प्र-स्तुत mfn. made or consisting of ib.

प्रस्तुत/ प्र-स्तुत mfn. approached , proximate ib.

प्रस्तुत/ प्र-स्तुत mfn. done with effort or energy ib.

प्रस्तुत/ प्र-स्तुत n. beginning , undertaking Ma1lati1m.

प्रस्तुत/ प्र-स्तुत n. (in rhet. )the chief subject-matter , that which is the subject of any statement or comparison ( = उपमेय; See. IW. 109 , 457 , and ता-ङ्कुर)

"https://sa.wiktionary.org/w/index.php?title=प्रस्तुत&oldid=502872" इत्यस्माद् प्रतिप्राप्तम्