प्रस्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थः, पुं, (प्रकर्षेण तिष्ठतीति । प्र + स्था + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः । यद्बा, प्रतिष्ठतेऽस्मिन्ननेन वेति घञर्थे कः ।) परिमाणविशेषः । स तु चतुःकुडवरूपः । इत्य- मरभरतौ ॥ आढकचतुर्थांशः । इति लीला- वती ॥ द्बिशरावपरिमाणम् । इति वैद्यक परिभाषा ॥ (यथा, सुश्रुते शारीरस्थाने । ८ । अध्याये । “बलिनो बहुदोषश्च वयःस्थस्य शरीरिणः । परं प्रमाणमिच्छन्ति प्रस्थं शोणितमोक्षणे ॥”)

प्रस्थः, पुं, क्ली, (प्र + स्था + कः ।) अद्रेः सम- भूभागः । अद्रेरेकदेशः । इति भरतः ॥ तत्- पर्य्यायः । स्नुः २ सानुः ३ । इत्यमरः । २ । ३ । ५ ॥ (यथा, कुमारे । १ । ५४ । “प्रस्थं हिमाद्रेर्मृगणाभिगन्धि किञ्चित् क्वणत्किन्नरमध्युवास ॥”) उन्मितवस्तु । इति मेदिनी ॥ विस्तारः । यथा, “दीर्घे प्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः ॥” इति ब्रह्मवैवर्त्ते जन्मखण्डे १०३ अध्यायः ॥ प्रकृष्टस्थितिविशिष्टे, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थ पुं-नपुं।

पर्वतसमभूभागः

समानार्थक:स्नु,प्रस्थ,सानु,शृङ्ग

2।3।5।1।3

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

प्रस्थ पुं।

परिमाणः

समानार्थक:आढक,द्रोण,खारी,वाह,निकुञ्चक,कुडव,प्रस्थ,मात्रा

2।9।89।1।2

कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्. पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके॥

 : मानार्थः, माननाम, रजतरूप्यकम्, ताम्रकृतकार्षापणः, घटिताघटितहेमरूप्यकम्, ताम्रादिधातोर्रूप्यकम्, आहतरूप्यकहेमादिः, हस्तपरिमाणः, वितस्तपरिमाणः, रूप्यकम्, मानः

पदार्थ-विभागः : , गुणः, परिमाणः

प्रस्थ पुं-नपुं।

मानः

समानार्थक:प्रस्थ,गोष्पद,यावत्_तावत्

3।3।88।1।2

आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः। शास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ। अभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थ¦ त्रि॰ प्र + स्था--क।

१ प्रकर्षेण स्थितियुते

२ गन्तरि च प्रपूर्व-कतिष्ठतेर्गत्यर्थत्वात्।

३ आढकचतुर्थांशरूपे परिमाणभेदेपु॰ आढकशब्दे

६५

५ पृ॰ दृश्यम्।

४ द्विशरावपरिमाणेवैद्यकम्। आधारे धञर्थे क।

५ पर्वतसमभूभागेस्थितियोग्यस्थाने सानौ पु॰ न॰।

६ उन्मितवस्तुनि मेदिनिः

७ विस्तारे च
“दीर्घप्रस्थे समानञ्च न कुर्य्यान्मन्दिरं बुधः” ब्रह्मवै॰ पु॰ ज॰ ख॰

१०

३ अ॰। प्रस्थं पचति पच--ख सुम्। प्रस्थम्पच प्रस्थमितपाचके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थ¦ mfn. (-स्थः-स्था-स्थं)
1. Expanding, spread.
2. What stays well, firm, solid.
3. Who goes on a journey or march, &c. m. (-स्थः)
1. A measure of quantity, four Kud4avas, or forty-eight double-hand- fuls.
2. Table land on the top of a mountain.
3. A level expanse.
4. A Prast'ha of any thing, or any thing measuring a Prast'ha. E. प्र before, स्था to stand, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थ [prastha], a.

Going to, visiting, abiding in; as in वानप्रस्थ.

Going on a journey.

Spreading, expanding.

Firm, stable.

स्थः, स्थम् A level expanse, level plain; as in ओषधिप्रस्थ, इन्द्रप्रस्थ &c.

Table-land on the top of a mountain; प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किंचित् क्कणत्किन्नरमध्युवास Ku.1.54; Me.6.

The top or peak of a mountain; Śi.4.11.(where it has sense 4 also).

A particular measure of capacity equal to thirty-two palas.

Anything measuring a Prastha (a seer); प्रस्थभुग्देवदत्त इत्युच्यते । यद्यपि सूपशाकादिभिरधिकः प्रस्थो भवति तथापि भुजौ प्रस्थो निर्दिश्यते । व्यञ्जनानि ओदनार्थानि ŚB. on MS.1.8.29; प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु Mb.12.288.3; (com. प्रस्थं पुरुषाहारपरिमितं धान्यम्).-Comp. -पुष्पः a variety of holy basil.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थ/ प्र-स्थ mfn. going on a march or journey , going to or abiding in(See. वन-प्र्)

प्रस्थ/ प्र-स्थ mfn. stable , firm , solid W.

प्रस्थ/ प्र-स्थ mfn. expanding , spread ib.

प्रस्थ/ प्र-स्थ m. n. table-land on the top of a mountain MBh. Ka1v. etc.

प्रस्थ/ प्र-स्थ m. a level expanse , plain ( esp. at the end of names of towns and villages ; See. इन्द्र-, ओषधि-, करीर-प्र्and See. Pa1n2. 4-2 , 110 )

प्रस्थ/ प्र-स्थ m. a partic. weight and measure of capacity (= 32 पलs or = 1/4 of an आढक; or = 16 पलs = 4 कुडवs = 1/4 of an आढक; or = 2 शरावs ; or = 6 पलs ; or = 1/16 of a द्रोण) MBh. Ka1v. Sus3r. etc.

प्रस्थ/ प्र-स्थ m. N. of a monkey R.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measure of capacity. भा. III. ११. 9; Br. IV. 1. २१२; वा. १००. २१५.

"https://sa.wiktionary.org/w/index.php?title=प्रस्थ&oldid=502877" इत्यस्माद् प्रतिप्राप्तम्