प्रस्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थानम्, क्ली, (प्र + स्था + ल्युट् ।) विजिगीषोः प्रयाणम् । इत्यमरः । २ । ८ । ९५ ॥ (यथा, देवीभागवते । ५ । ४ । १२ । “सेनाभियोगं प्रस्थानं बलसंख्या यथार्थतः । धीराणाञ्च परिज्ञानं कृत्वा यान्तु त्वरान्वितः ॥”) गमनमात्रम् । यथा, पदाङ्कदूते । “प्रस्थानन्ते कुलिशकलनान्निश्चितं पण्डिताग्र्यैः ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थान नपुं।

प्रयाणम्

समानार्थक:यात्रा,व्रज्या,अभिनिर्याण,प्रस्थान,गमन,गम

2।8।95।2।4

यत्सेनयाभिगमनमरौ तदभिषेणनम्. यात्रा व्रज्याभिनिर्वाणं प्रस्थानं गमनं गमः॥

अवयव : निर्भीकयायिः

 : शत्रौ_ससैन्यगमनम्, निष्प्रयाससैन्यगमनम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थान¦ प्र + स्था--भावे ल्युट्।

१ जिगीषोर्युद्धार्थगमने

२ मम-नमात्रे च प्रस्थानं वर्ण्य तयाऽस्त्यत्र ठन्। प्रस्थान-प्रतिपादके ग्रन्थे यथा युधिष्ठिरादीनां महाप्रस्थान-प्रतिवादकः भारतान्तर्गतपर्वभेदः। ( कार्य्यवशात् यात्रादिने स्वयंगमनासम्भवे द्रव्यभेदानांविप्रादिभेदे प्रस्थापनमाह मु॰ चि॰ पी॰ यथावसिष्ठः
“तस्मिन् मुहूर्त्ते स्वयमप्रयाणे प्रयोजनापेक्षि-[Page4501-b+ 38] तया च दैवात्। तत्रैव तन्निर्गमन च कार्य्यं स्वीया-सानाच्चापि तदुच्यमानम् राजमार्त्तण्डः।
“प्रस्थानेव्राह्मणादीनां यज्ञसूत्रमथायुधम्। मध्यामलफलं चैवप्रशस्तं वृद्धिकारणम्” वसिष्ठः
“श्वेतातपत्रध्वजचाम-राश्वविभूषणोष्णीषगजाम्पराणि। आन्दोलिका रत्नर-थाश्ववारान् शय्यासनाद्यं मनसस्त्वभीष्टम्” इति नार-दोऽपि
“अप्रयाणे स्वयं कार्य्यमपेक्ष्य भूपतिस्तधा। कुर्य्यान्निर्गमनं छत्रध्वजवाहनसंयुतमिति”
“गेहाद्गे-हान्तरमपि गमस्तर्हि यात्रेति गर्गः सीम्नः सीमा-न्तरमपि भृगुर्वाणविक्षेपमात्रम्। प्रस्थानं स्यादिति कध-यतेऽथो भरद्वाज एवं यात्रा कार्य्या बहिरिह पुरात्स्याद्वसिष्ठो व्रवीति”।
“प्रस्थानमत्र धनुषां हि शतानिपञ्च केचिच्छतद्वयमुशन्ति दशैव चान्ये। संप्रस्थितो यंइह मन्दिरतः प्रयातो गन्तव्यदिक्षु तदपि प्रयतेनकार्य्यम्”।
“प्रस्थाने भूमिपालो दशदिवसमभिव्याप्यनैकत्र तिष्ठेत् सामन्तः सप्तरात्रं तदितरमनुजः पञ्चरात्रंतथैव। ऊर्द्धं गच्छेच्छुभाहेऽप्यथ गमनदिनात् सप्तरा-त्राणि पूर्वं चाशक्तौ तद्दिनेऽसौ रिपुविजयमनामैथुनं नैवकुर्य्यात् मु॰ चि॰। श्रीपतिरपि
“वसेन्नचैकत्र दश क्षितीशोदिनान्यथो सप्त च मण्डलीकः। यः प्राकृतः सोऽपिन पञ्चरात्रं भद्रेण यात्रा परतः प्रयोज्या”। राजमा-र्त्तण्डः
“प्राच्यामहानि मुनयः प्रवदन्ति सप्त याम्याम-तीव शुभदानि दिनानि पञ्च। त्रीण्येव पश्चिमदिशिक्षितिनायकानां प्रस्थानकेषु दिवसद्वयमुत्तरस्याम्” प्रस्था-वप्रकारमाह गुरुः
“पूर्वं दक्षिणमुद्धृत्य पादं यायान्नरा-धिपः। द्वात्रिंशतं पदं गत्वा यानमारुह्य संव्रजेत्”। करणे ल्युट्।

३ मार्गे

४ उपदेशोपाये च यथा श्रुति-स्मृतिन्यायप्रदर्शकम् उपनिषद्गीताशारीरकसूत्ररूपत्र-यभाष्यरूपं प्रस्थानत्रयम्। यथा वा भाष्यटीकायां पञ्च-पादिकाभामतीप्रभृतिप्रस्थानत्रयम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थान¦ n. (-नं)
1. Going forth, preceeding, departing.
2. March of an assailant.
3. March.
4. Method, system.
5. Dying, death.
6. An inferior kind of drama the personages of which are slaves and outcasted. E. प्र away, away from, स्था to stay, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थानम् [prasthānam], 1 Going or setting forth, departure, moving, walking; प्रस्थानविक्लवगतेरवलम्बनार्थम् Ś.5.3; R.4.88; Me.43; प्रस्थानं वलयैः कृतम् Amaru.36.

Coming to मन्ये मत्पावनायैव प्रस्थानं भवतामिह Ku.6.61.

Sending away, despatching.

Procession, march.

A march, the march of an army or assailant; प्रस्थाने भूमिपालो दशदिवमसभिव्याप्य नैकत्र तिष्ठेत.

A method, system.

Death, dying.

An inferior kind of drama; see S. D.276,544.

A religious school, sect; प्रभिन्ने प्रस्थाने परिमितमदः पथ्यमिति च Mahimna 7.

Religious mendicancy; सप्रस्थानाः क्षात्रधर्मा विशिष्टाः Mb.12.64.22.-Comp. -त्रयी, -त्रयम् Bhagwadgītā, Upaniṣadas and Brahmasūtras. -दुन्दुभिः a drum giving the signal for marching.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थान/ प्र-स्थान n. setting out , departure , procession , march ( esp. of an army or assailant) MBh. Ka1v. etc.

प्रस्थान/ प्र-स्थान n. walking , moving , journey , advent ib.

प्रस्थान/ प्र-स्थान n. sending away , dispatching Ya1jn5.

प्रस्थान/ प्र-स्थान n. departing this life , dying(See. महा-प्र्)

प्रस्थान/ प्र-स्थान n. religious mendicancy MBh.

प्रस्थान/ प्र-स्थान n. a way to attain (any object) , course , method , system Madhus. Ka1tyS3r. Sch.

प्रस्थान/ प्र-स्थान n. a sect Sarvad.

प्रस्थान/ प्र-स्थान n. an inferior kind of drama (the character of which are slaves and outcasts) Sa1h.

प्रस्थान/ प्र-स्थान n. starting-point , place of origin , source , cause (in ज्ञान-प्र्, N. of wk. )

प्रस्थान/ प्र-स्थान n. non-attendance at a festival , impeding its taking place W.

प्रस्थान/ प्र-स्थान n. also w.r. for प्रास्थानिक

"https://sa.wiktionary.org/w/index.php?title=प्रस्थान&oldid=502883" इत्यस्माद् प्रतिप्राप्तम्