प्रस्थानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थानम्, क्ली, (प्र + स्था + ल्युट् ।) विजिगीषोः प्रयाणम् । इत्यमरः । २ । ८ । ९५ ॥ (यथा, देवीभागवते । ५ । ४ । १२ । “सेनाभियोगं प्रस्थानं बलसंख्या यथार्थतः । धीराणाञ्च परिज्ञानं कृत्वा यान्तु त्वरान्वितः ॥”) गमनमात्रम् । यथा, पदाङ्कदूते । “प्रस्थानन्ते कुलिशकलनान्निश्चितं पण्डिताग्र्यैः ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थानम् [prasthānam], 1 Going or setting forth, departure, moving, walking; प्रस्थानविक्लवगतेरवलम्बनार्थम् Ś.5.3; R.4.88; Me.43; प्रस्थानं वलयैः कृतम् Amaru.36.

Coming to मन्ये मत्पावनायैव प्रस्थानं भवतामिह Ku.6.61.

Sending away, despatching.

Procession, march.

A march, the march of an army or assailant; प्रस्थाने भूमिपालो दशदिवमसभिव्याप्य नैकत्र तिष्ठेत.

A method, system.

Death, dying.

An inferior kind of drama; see S. D.276,544.

A religious school, sect; प्रभिन्ने प्रस्थाने परिमितमदः पथ्यमिति च Mahimna 7.

Religious mendicancy; सप्रस्थानाः क्षात्रधर्मा विशिष्टाः Mb.12.64.22.-Comp. -त्रयी, -त्रयम् Bhagwadgītā, Upaniṣadas and Brahmasūtras. -दुन्दुभिः a drum giving the signal for marching.

"https://sa.wiktionary.org/w/index.php?title=प्रस्थानम्&oldid=361434" इत्यस्माद् प्रतिप्राप्तम्