प्रस्थापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थापन¦ n. (-नं)
1. Sending away.
2. Appointment on an embassy.
3. Proving, establishing.
4. Carrying, carrying off cattle, &c. E. प्र before, स्था to stay, causal v., ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थापनम् [prasthāpanam], 1 Sending away, dismissing, despatching.

Appointment to an embassy.

Proving, demonstrating.

Using, employing.

Carrying off cattle.-ना Sending away, despatching.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थापन/ प्र- n. (fr. Caus. ) causing to depart , sending away , dismissing , dispatching MBh. (also f( आ). ) Ka1v. etc. (with दिशः, " sending into all quarters of the world " R. )

प्रस्थापन/ प्र- n. ध्वनिप्र्, " giving currency to an expression " Sa1h.

"https://sa.wiktionary.org/w/index.php?title=प्रस्थापन&oldid=502886" इत्यस्माद् प्रतिप्राप्तम्