प्रस्थापित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थापितः, त्रि, (प्र + स्था + णिच् + क्तः ।) प्रेषितः । इति हेमचन्द्रः ॥ प्रकर्षेण स्थापितश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थापित¦ त्रि॰ प्र + स्था--णिच्--पुक् कर्मणि क्त।

१ प्रेरितेहेमच॰।

२ प्रकर्षेण स्थापिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थापित¦ mfn. (-तः-ता-तं)
1. Sent, dispatched.
2. Sent away, dismissed. [Page500-a+ 60]
3. Established, proved. E. प्र reverse, स्था to stay, in the causal form, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थापित [prasthāpita], p. p.

Sent away, despatched.

Established, proved.

Urged, pushed on.

Held, celebrated (as a feast); Buddh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्थापित/ प्र- mfn. (fr. Caus. ) sent away , dismissed , dispatched Kum.

प्रस्थापित/ प्र- mfn. held , celebrated (as a feast) DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=प्रस्थापित&oldid=502887" इत्यस्माद् प्रतिप्राप्तम्