प्रस्नव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्नव¦ m. (-वः)
1. Flowing, pouring forth.
2. A stream.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्नवः [prasnavḥ], 1 Flowing, pouring forth, exudation; सान्द्रा- नन्दक्षुभितहृदयप्रस्नवेनेव सृष्टः U.6.22.

A stream or flow (as of milk); प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना R.1.84.

(pl.) Tears; Mb.

Urine; Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्नव/ प्र-स्नव प्र-स्नाविन्See. tinder प्र-स्नु.

प्रस्नव/ प्र-स्नव m. (often v.l. स्रव)a stream or flow (of water , milk etc. ) MBh. Hariv.

प्रस्नव/ प्र-स्नव m. pl. tears MBh.

प्रस्नव/ प्र-स्नव m. urine ib.

"https://sa.wiktionary.org/w/index.php?title=प्रस्नव&oldid=502892" इत्यस्माद् प्रतिप्राप्तम्