प्रस्रव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रव¦ m. (-वः)
1. Trickling forth, oozing out.
2. A flow, a stream.
3. Milk flowing from a breast or an udder.
4. Urine. m. Plu. Falling tears: See the next.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रवः [prasravḥ], 1 Trickling forth, gushing, flowing or oozing out.

A flow, stream.

Milk flowing from the breast or udder; प्रस्रवे च शुचिर्वत्सः Ms.5.13; प्रस्रवेण (v. l. for प्रस्नवेन) अभिवर्षन्ती वत्सालोकप्रवर्तिना R.1.84.

Urine.

The overflowing scum of boiling rice. -वाः (pl.)

Falling or gushing tears.

morbid matter in the body. -वम् A waterfall.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रव/ प्र-स्रव m. (often v.l. स्नव)flowing forth MBh. Ka1v. etc.

प्रस्रव/ प्र-स्रव m. a stream , flow , gush( lit. and fig. ) ib.

प्रस्रव/ प्र-स्रव m. a flow of milk( loc. " when the -mmilk flows from the udder ") Mn. ( esp. v , 130) MBh. etc.

प्रस्रव/ प्र-स्रव m. ( pl. )gushing tears MBh.

प्रस्रव/ प्र-स्रव m. ( pl. )urine ib. ( v.l. )

प्रस्रव/ प्र-स्रव m. ( pl. )morbid matter in the body Car.

प्रस्रव/ प्र-स्रव m. the overflow of boiling rice L.

प्रस्रव/ प्र-स्रव n. a waterfall R. ( B. )

"https://sa.wiktionary.org/w/index.php?title=प्रस्रव&oldid=502904" इत्यस्माद् प्रतिप्राप्तम्