प्रस्राव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रावः, पुं, (प्रस्रूयते इति । प्र + स्रु + “प्रेद्रुस्तु- स्रुवः ।” ३ । ३ । २७ । इति घञ् ।) मूत्रम् । इत्यमरः । २ । ६ । ६७ ॥ गोप्रस्रावमाहात्म्यं यथा, वराहपुराणे । “प्रस्रावेण तु यः स्नायात् रोहिण्यां मानवो द्विज ! । सर्व्वपापकृतान्दोषान् दहत्याशु न संशयः ॥” (गुणादयोऽस्य मूत्रशब्दे ज्ञातव्याः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्राव पुं।

मूत्रम्

समानार्थक:मूत्र,प्रस्राव

2।6।67।3।2

सृणिका स्यन्दिनी लाला दूषिका नेत्रयोर्मलम्. नासामलं तु सिङ्घाणं पिञ्जूषं कर्णयोर्मलम्. मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्राव¦ पु॰ प्र + स्रु--भावे घञ्।

१ प्रकर्षेण क्षरणे कृदभिहित-भावस्यद्रव्यपरत्वेन

२ मूत्रे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्राव¦ m. (-वः)
1. Flowing, dropping.
2. Urine. E. प्र forth, स्रु to ooze, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्रावः [prasrāvḥ], 1 Flowing, oozing.

Urine.

The overflowing scum of boiling rice. -Comp. -करणम् the urethra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्राव/ प्र- m. flowing , dropping W.

प्रस्राव/ प्र- m. urine Car. ( w.r. श्राव)

प्रस्राव/ प्र- m. the overflowing scum of boiling rice L.

"https://sa.wiktionary.org/w/index.php?title=प्रस्राव&oldid=502906" इत्यस्माद् प्रतिप्राप्तम्