सामग्री पर जाएँ

प्रस्विन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्विन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Per spiring, covered with perspiration.
2. Heated, sweated. E. प्र before, स्विद् to sweat, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्विन्न [prasvinna], p. p. Sweated, perspired.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्विन्न/ प्र- mfn. covered with perspiration , sweated , perspired R.

"https://sa.wiktionary.org/w/index.php?title=प्रस्विन्न&oldid=502913" इत्यस्माद् प्रतिप्राप्तम्