प्रस्वेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्वेदः, पुं, (प्र + स्विद् घर्म्मच्युतौ + घञ् ।) अति- शयघर्म्मः । (यथा, मार्कण्डेये । १२४ । १३ । “नरेन्द्रपुत्त्राः प्रस्वेदजलक्लिन्नाननाः समम् ॥”) तस्यौषधं यथा, -- “चन्दनं कुङ्कुमं मांसी कर्पूरो जातिपत्रिका । जातीकक्कोलपूगानां लवङ्गस्य फलानि च ॥ अगुरूशीरकाश्मर्य्यः कुष्ठं तगरनालिका । गोरोचना प्रियङ्गुश्च चोलं मदनकं नखम् ॥ सरलः सप्तपर्णश्च लाक्षा चामलकी तथा । कर्व्वूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् ॥ प्रस्वेदमलदौर्गन्ध्यकण्डूकुष्ठहरं परम् । पुमान् युवा स्यात् शुक्राढ्यः स्त्रीणाञ्चात्यन्त- वल्लभः ॥ स्त्रीशतं गच्छते रुद्र ! बन्ध्यापि लभते सुतम् ॥” इति गारुडे १९८ अध्यायः ॥ (विषयोऽस्य यथा, -- “स्तैमित्यं मधुरास्यता च जडता निद्रा च तन्द्रा भृशं गात्राणां गुरुताऽरुचिर्विरमता रोमोद्गमः शीतता । प्रस्वेदः श्रुतिबाधनञ्च कुरुते नेत्रे च पाण्डुच्छवि- र्विष्टब्धामलवृत्तिका च वमनं श्लेष्मज्वरे वै विदुः ॥” इति हारीते चिकित्सितस्थाने द्बितीयेऽध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्वेद¦ m. (-दः) Great or excessive perspiration. E. प्र intensitive, स्वेद sweat.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्वेदः [prasvēdḥ], 1 Excessive perspiration.

An elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रस्वेद/ प्र-स्वेद m. great or excessive perspiration , sweat MBh. Vet. Sa1h.

प्रस्वेद/ प्र-स्वेद m. an elephant Gal.

"https://sa.wiktionary.org/w/index.php?title=प्रस्वेद&oldid=502914" इत्यस्माद् प्रतिप्राप्तम्