प्रहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरः, पुं, (प्रह्रियते ढक्कादिरस्मिन्निति । प्र + हृ + घः । अप् वा ।) वासरस्याष्टभागैक- भागः । पहर इति हिन्दीभाषा । तत्पर्य्यायः । यामः २ । इत्यमरः । १ । ४ । ६ ॥ (यथा, कथासरित्सागरे । ४ । ३७ । “सङ्केतकं द्वितीयेऽस्मिन् प्रहरे पर्य्यकल्प्यत ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर पुं।

प्रहरः

समानार्थक:याम,प्रहर

1।4।6।2।4

गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम्. अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर¦ पु॰ पह्रिवते यामिकढक्कादिरस्मिन् प्र + हृ आधारे अप्। दिवसस्याष्टमे भागे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर¦ m. (-रः) A watch, an 8th part of the day, or a division compri- sing about three hours. E. प्र before, ह to take, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहरः [praharḥ], The eighth part of a whole day, a watch (a period roughly reckoned at 3 hours); प्रहरे प्रहरे$सहो- च्चारितानि गामानयेत्यादिपदानि न प्रमाणम् T.S. -Comp. -कुटुम्बी a species of plant. -विरतिः the end of a watch (at 9 o'clock in the forenoon.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रहर/ प्र-हर etc. See. प्र-हृ.

प्रहर/ प्र-हर m. ( ifc. f( आ). )a division of time (about 3 hours = 6 or 7 नाडिकाs ; lit. " stroke " , scil. on a gong) Var. Katha1s. Pan5cat.

प्रहर/ प्र-हर m. the 8th part of a day , a watch Katha1s.

प्रहर/ प्र-हर m. N. of the subdivisions in a शाकुन(See. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measure of time. भा. III. ११. 8.

"https://sa.wiktionary.org/w/index.php?title=प्रहर&oldid=502922" इत्यस्माद् प्रतिप्राप्तम्